सुबन्तावली ?श्वादंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमाश्वादंष्ट्रः श्वादंष्ट्रौ श्वादंष्ट्राः
सम्बोधनम्श्वादंष्ट्र श्वादंष्ट्रौ श्वादंष्ट्राः
द्वितीयाश्वादंष्ट्रम् श्वादंष्ट्रौ श्वादंष्ट्रान्
तृतीयाश्वादंष्ट्रेण श्वादंष्ट्राभ्याम् श्वादंष्ट्रैः श्वादंष्ट्रेभिः
चतुर्थीश्वादंष्ट्राय श्वादंष्ट्राभ्याम् श्वादंष्ट्रेभ्यः
पञ्चमीश्वादंष्ट्रात् श्वादंष्ट्राभ्याम् श्वादंष्ट्रेभ्यः
षष्ठीश्वादंष्ट्रस्य श्वादंष्ट्रयोः श्वादंष्ट्राणाम्
सप्तमीश्वादंष्ट्रे श्वादंष्ट्रयोः श्वादंष्ट्रेषु

समास श्वादंष्ट्र

अव्यय ॰श्वादंष्ट्रम् ॰श्वादंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria