सुबन्तावली ?श्वाभस्त्रRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | श्वाभस्त्रः | श्वाभस्त्रौ | श्वाभस्त्राः |
सम्बोधनम् | श्वाभस्त्र | श्वाभस्त्रौ | श्वाभस्त्राः |
द्वितीया | श्वाभस्त्रम् | श्वाभस्त्रौ | श्वाभस्त्रान् |
तृतीया | श्वाभस्त्रेण | श्वाभस्त्राभ्याम् | श्वाभस्त्रैः श्वाभस्त्रेभिः |
चतुर्थी | श्वाभस्त्राय | श्वाभस्त्राभ्याम् | श्वाभस्त्रेभ्यः |
पञ्चमी | श्वाभस्त्रात् | श्वाभस्त्राभ्याम् | श्वाभस्त्रेभ्यः |
षष्ठी | श्वाभस्त्रस्य | श्वाभस्त्रयोः | श्वाभस्त्राणाम् |
सप्तमी | श्वाभस्त्रे | श्वाभस्त्रयोः | श्वाभस्त्रेषु |