सुबन्तावली ?श्वण्ठयिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाश्वण्ठयिष्यन् श्वण्ठयिष्यन्तौ श्वण्ठयिष्यन्तः
सम्बोधनम्श्वण्ठयिष्यन् श्वण्ठयिष्यन्तौ श्वण्ठयिष्यन्तः
द्वितीयाश्वण्ठयिष्यन्तम् श्वण्ठयिष्यन्तौ श्वण्ठयिष्यतः
तृतीयाश्वण्ठयिष्यता श्वण्ठयिष्यद्भ्याम् श्वण्ठयिष्यद्भिः
चतुर्थीश्वण्ठयिष्यते श्वण्ठयिष्यद्भ्याम् श्वण्ठयिष्यद्भ्यः
पञ्चमीश्वण्ठयिष्यतः श्वण्ठयिष्यद्भ्याम् श्वण्ठयिष्यद्भ्यः
षष्ठीश्वण्ठयिष्यतः श्वण्ठयिष्यतोः श्वण्ठयिष्यताम्
सप्तमीश्वण्ठयिष्यति श्वण्ठयिष्यतोः श्वण्ठयिष्यत्सु

समास श्वण्ठयिष्यत्

अव्यय ॰श्वण्ठयिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria