सुबन्तावली ?श्वण्ठयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वण्ठयिष्यन्ती श्वण्ठयिष्यन्त्यौ श्वण्ठयिष्यन्त्यः
सम्बोधनम्श्वण्ठयिष्यन्ति श्वण्ठयिष्यन्त्यौ श्वण्ठयिष्यन्त्यः
द्वितीयाश्वण्ठयिष्यन्तीम् श्वण्ठयिष्यन्त्यौ श्वण्ठयिष्यन्तीः
तृतीयाश्वण्ठयिष्यन्त्या श्वण्ठयिष्यन्तीभ्याम् श्वण्ठयिष्यन्तीभिः
चतुर्थीश्वण्ठयिष्यन्त्यै श्वण्ठयिष्यन्तीभ्याम् श्वण्ठयिष्यन्तीभ्यः
पञ्चमीश्वण्ठयिष्यन्त्याः श्वण्ठयिष्यन्तीभ्याम् श्वण्ठयिष्यन्तीभ्यः
षष्ठीश्वण्ठयिष्यन्त्याः श्वण्ठयिष्यन्त्योः श्वण्ठयिष्यन्तीनाम्
सप्तमीश्वण्ठयिष्यन्त्याम् श्वण्ठयिष्यन्त्योः श्वण्ठयिष्यन्तीषु

समास श्वण्ठयिष्यन्ति श्वण्ठयिष्यन्ती

अव्यय ॰श्वण्ठयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria