सुबन्तावली ?श्वञ्जितव्य

Roma

पुमान्एकद्विबहु
प्रथमाश्वञ्जितव्यः श्वञ्जितव्यौ श्वञ्जितव्याः
सम्बोधनम्श्वञ्जितव्य श्वञ्जितव्यौ श्वञ्जितव्याः
द्वितीयाश्वञ्जितव्यम् श्वञ्जितव्यौ श्वञ्जितव्यान्
तृतीयाश्वञ्जितव्येन श्वञ्जितव्याभ्याम् श्वञ्जितव्यैः श्वञ्जितव्येभिः
चतुर्थीश्वञ्जितव्याय श्वञ्जितव्याभ्याम् श्वञ्जितव्येभ्यः
पञ्चमीश्वञ्जितव्यात् श्वञ्जितव्याभ्याम् श्वञ्जितव्येभ्यः
षष्ठीश्वञ्जितव्यस्य श्वञ्जितव्ययोः श्वञ्जितव्यानाम्
सप्तमीश्वञ्जितव्ये श्वञ्जितव्ययोः श्वञ्जितव्येषु

समास श्वञ्जितव्य

अव्यय ॰श्वञ्जितव्यम् ॰श्वञ्जितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria