सुबन्तावली ?श्वञ्जिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाश्वञ्जिष्यन्ती श्वञ्जिष्यन्त्यौ श्वञ्जिष्यन्त्यः
सम्बोधनम्श्वञ्जिष्यन्ति श्वञ्जिष्यन्त्यौ श्वञ्जिष्यन्त्यः
द्वितीयाश्वञ्जिष्यन्तीम् श्वञ्जिष्यन्त्यौ श्वञ्जिष्यन्तीः
तृतीयाश्वञ्जिष्यन्त्या श्वञ्जिष्यन्तीभ्याम् श्वञ्जिष्यन्तीभिः
चतुर्थीश्वञ्जिष्यन्त्यै श्वञ्जिष्यन्तीभ्याम् श्वञ्जिष्यन्तीभ्यः
पञ्चमीश्वञ्जिष्यन्त्याः श्वञ्जिष्यन्तीभ्याम् श्वञ्जिष्यन्तीभ्यः
षष्ठीश्वञ्जिष्यन्त्याः श्वञ्जिष्यन्त्योः श्वञ्जिष्यन्तीनाम्
सप्तमीश्वञ्जिष्यन्त्याम् श्वञ्जिष्यन्त्योः श्वञ्जिष्यन्तीषु

समास श्वञ्जिष्यन्ति श्वञ्जिष्यन्ती

अव्यय ॰श्वञ्जिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria