सुबन्तावली ?श्वञ्जिष्यमाणा

Roma

स्त्रीएकद्विबहु
प्रथमाश्वञ्जिष्यमाणा श्वञ्जिष्यमाणे श्वञ्जिष्यमाणाः
सम्बोधनम्श्वञ्जिष्यमाणे श्वञ्जिष्यमाणे श्वञ्जिष्यमाणाः
द्वितीयाश्वञ्जिष्यमाणाम् श्वञ्जिष्यमाणे श्वञ्जिष्यमाणाः
तृतीयाश्वञ्जिष्यमाणया श्वञ्जिष्यमाणाभ्याम् श्वञ्जिष्यमाणाभिः
चतुर्थीश्वञ्जिष्यमाणायै श्वञ्जिष्यमाणाभ्याम् श्वञ्जिष्यमाणाभ्यः
पञ्चमीश्वञ्जिष्यमाणायाः श्वञ्जिष्यमाणाभ्याम् श्वञ्जिष्यमाणाभ्यः
षष्ठीश्वञ्जिष्यमाणायाः श्वञ्जिष्यमाणयोः श्वञ्जिष्यमाणानाम्
सप्तमीश्वञ्जिष्यमाणायाम् श्वञ्जिष्यमाणयोः श्वञ्जिष्यमाणासु

अव्यय ॰श्वञ्जिष्यमाणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria