सुबन्तावली ?शुशुशुक्ष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाशुशुशुक्ष्वान् शुशुशुक्ष्वांसौ शुशुशुक्ष्वांसः
सम्बोधनम्शुशुशुक्ष्वन् शुशुशुक्ष्वांसौ शुशुशुक्ष्वांसः
द्वितीयाशुशुशुक्ष्वांसम् शुशुशुक्ष्वांसौ शुशुशुक्षुषः
तृतीयाशुशुशुक्षुषा शुशुशुक्ष्वद्भ्याम् शुशुशुक्ष्वद्भिः
चतुर्थीशुशुशुक्षुषे शुशुशुक्ष्वद्भ्याम् शुशुशुक्ष्वद्भ्यः
पञ्चमीशुशुशुक्षुषः शुशुशुक्ष्वद्भ्याम् शुशुशुक्ष्वद्भ्यः
षष्ठीशुशुशुक्षुषः शुशुशुक्षुषोः शुशुशुक्षुषाम्
सप्तमीशुशुशुक्षुषि शुशुशुक्षुषोः शुशुशुक्ष्वत्सु

समास शुशुशुक्ष्वत्

अव्यय ॰शुशुशुक्ष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria