Declension table of ?śuśuśukṣuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśuśukṣuṣī śuśuśukṣuṣyau śuśuśukṣuṣyaḥ
Vocativeśuśuśukṣuṣi śuśuśukṣuṣyau śuśuśukṣuṣyaḥ
Accusativeśuśuśukṣuṣīm śuśuśukṣuṣyau śuśuśukṣuṣīḥ
Instrumentalśuśuśukṣuṣyā śuśuśukṣuṣībhyām śuśuśukṣuṣībhiḥ
Dativeśuśuśukṣuṣyai śuśuśukṣuṣībhyām śuśuśukṣuṣībhyaḥ
Ablativeśuśuśukṣuṣyāḥ śuśuśukṣuṣībhyām śuśuśukṣuṣībhyaḥ
Genitiveśuśuśukṣuṣyāḥ śuśuśukṣuṣyoḥ śuśuśukṣuṣīṇām
Locativeśuśuśukṣuṣyām śuśuśukṣuṣyoḥ śuśuśukṣuṣīṣu

Compound śuśuśukṣuṣi - śuśuśukṣuṣī -

Adverb -śuśuśukṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria