Declension table of ?śuśuśrūṣvas

Deva

NeuterSingularDualPlural
Nominativeśuśuśrūṣvat śuśuśrūṣuṣī śuśuśrūṣvāṃsi
Vocativeśuśuśrūṣvat śuśuśrūṣuṣī śuśuśrūṣvāṃsi
Accusativeśuśuśrūṣvat śuśuśrūṣuṣī śuśuśrūṣvāṃsi
Instrumentalśuśuśrūṣuṣā śuśuśrūṣvadbhyām śuśuśrūṣvadbhiḥ
Dativeśuśuśrūṣuṣe śuśuśrūṣvadbhyām śuśuśrūṣvadbhyaḥ
Ablativeśuśuśrūṣuṣaḥ śuśuśrūṣvadbhyām śuśuśrūṣvadbhyaḥ
Genitiveśuśuśrūṣuṣaḥ śuśuśrūṣuṣoḥ śuśuśrūṣuṣām
Locativeśuśuśrūṣuṣi śuśuśrūṣuṣoḥ śuśuśrūṣvatsu

Compound śuśuśrūṣvat -

Adverb -śuśuśrūṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria