सुबन्तावली ?शुशुश्रूष्वस्

Roma

पुमान्एकद्विबहु
प्रथमाशुशुश्रूष्वान् शुशुश्रूष्वांसौ शुशुश्रूष्वांसः
सम्बोधनम्शुशुश्रूष्वन् शुशुश्रूष्वांसौ शुशुश्रूष्वांसः
द्वितीयाशुशुश्रूष्वांसम् शुशुश्रूष्वांसौ शुशुश्रूषुषः
तृतीयाशुशुश्रूषुषा शुशुश्रूष्वद्भ्याम् शुशुश्रूष्वद्भिः
चतुर्थीशुशुश्रूषुषे शुशुश्रूष्वद्भ्याम् शुशुश्रूष्वद्भ्यः
पञ्चमीशुशुश्रूषुषः शुशुश्रूष्वद्भ्याम् शुशुश्रूष्वद्भ्यः
षष्ठीशुशुश्रूषुषः शुशुश्रूषुषोः शुशुश्रूषुषाम्
सप्तमीशुशुश्रूषुषि शुशुश्रूषुषोः शुशुश्रूष्वत्सु

समास शुशुश्रूष्वत्

अव्यय ॰शुशुश्रूष्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria