Declension table of ?śuśuśrūṣuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśuśrūṣuṣī śuśuśrūṣuṣyau śuśuśrūṣuṣyaḥ
Vocativeśuśuśrūṣuṣi śuśuśrūṣuṣyau śuśuśrūṣuṣyaḥ
Accusativeśuśuśrūṣuṣīm śuśuśrūṣuṣyau śuśuśrūṣuṣīḥ
Instrumentalśuśuśrūṣuṣyā śuśuśrūṣuṣībhyām śuśuśrūṣuṣībhiḥ
Dativeśuśuśrūṣuṣyai śuśuśrūṣuṣībhyām śuśuśrūṣuṣībhyaḥ
Ablativeśuśuśrūṣuṣyāḥ śuśuśrūṣuṣībhyām śuśuśrūṣuṣībhyaḥ
Genitiveśuśuśrūṣuṣyāḥ śuśuśrūṣuṣyoḥ śuśuśrūṣuṣīṇām
Locativeśuśuśrūṣuṣyām śuśuśrūṣuṣyoḥ śuśuśrūṣuṣīṣu

Compound śuśuśrūṣuṣi - śuśuśrūṣuṣī -

Adverb -śuśuśrūṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria