Declension table of ?śuśūvas

Deva

MasculineSingularDualPlural
Nominativeśuśūvān śuśūvāṃsau śuśūvāṃsaḥ
Vocativeśuśūvan śuśūvāṃsau śuśūvāṃsaḥ
Accusativeśuśūvāṃsam śuśūvāṃsau śuśūṣaḥ
Instrumentalśuśūṣā śuśūvadbhyām śuśūvadbhiḥ
Dativeśuśūṣe śuśūvadbhyām śuśūvadbhyaḥ
Ablativeśuśūṣaḥ śuśūvadbhyām śuśūvadbhyaḥ
Genitiveśuśūṣaḥ śuśūṣoḥ śuśūṣām
Locativeśuśūṣi śuśūṣoḥ śuśūvatsu

Compound śuśūvat -

Adverb -śuśūvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria