Declension table of ?śuśumbhvas

Deva

MasculineSingularDualPlural
Nominativeśuśumbhvān śuśumbhvāṃsau śuśumbhvāṃsaḥ
Vocativeśuśumbhvan śuśumbhvāṃsau śuśumbhvāṃsaḥ
Accusativeśuśumbhvāṃsam śuśumbhvāṃsau śuśumbhuṣaḥ
Instrumentalśuśumbhuṣā śuśumbhvadbhyām śuśumbhvadbhiḥ
Dativeśuśumbhuṣe śuśumbhvadbhyām śuśumbhvadbhyaḥ
Ablativeśuśumbhuṣaḥ śuśumbhvadbhyām śuśumbhvadbhyaḥ
Genitiveśuśumbhuṣaḥ śuśumbhuṣoḥ śuśumbhuṣām
Locativeśuśumbhuṣi śuśumbhuṣoḥ śuśumbhvatsu

Compound śuśumbhvat -

Adverb -śuśumbhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria