Declension table of ?śuśumbhuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśumbhuṣī śuśumbhuṣyau śuśumbhuṣyaḥ
Vocativeśuśumbhuṣi śuśumbhuṣyau śuśumbhuṣyaḥ
Accusativeśuśumbhuṣīm śuśumbhuṣyau śuśumbhuṣīḥ
Instrumentalśuśumbhuṣyā śuśumbhuṣībhyām śuśumbhuṣībhiḥ
Dativeśuśumbhuṣyai śuśumbhuṣībhyām śuśumbhuṣībhyaḥ
Ablativeśuśumbhuṣyāḥ śuśumbhuṣībhyām śuśumbhuṣībhyaḥ
Genitiveśuśumbhuṣyāḥ śuśumbhuṣyoḥ śuśumbhuṣīṇām
Locativeśuśumbhuṣyām śuśumbhuṣyoḥ śuśumbhuṣīṣu

Compound śuśumbhuṣi - śuśumbhuṣī -

Adverb -śuśumbhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria