सुबन्तावली ?शुशुमारगिरीय

Roma

पुमान्एकद्विबहु
प्रथमाशुशुमारगिरीयः शुशुमारगिरीयौ शुशुमारगिरीयाः
सम्बोधनम्शुशुमारगिरीय शुशुमारगिरीयौ शुशुमारगिरीयाः
द्वितीयाशुशुमारगिरीयम् शुशुमारगिरीयौ शुशुमारगिरीयान्
तृतीयाशुशुमारगिरीयेण शुशुमारगिरीयाभ्याम् शुशुमारगिरीयैः शुशुमारगिरीयेभिः
चतुर्थीशुशुमारगिरीयाय शुशुमारगिरीयाभ्याम् शुशुमारगिरीयेभ्यः
पञ्चमीशुशुमारगिरीयात् शुशुमारगिरीयाभ्याम् शुशुमारगिरीयेभ्यः
षष्ठीशुशुमारगिरीयस्य शुशुमारगिरीययोः शुशुमारगिरीयाणाम्
सप्तमीशुशुमारगिरीये शुशुमारगिरीययोः शुशुमारगिरीयेषु

समास शुशुमारगिरीय

अव्यय ॰शुशुमारगिरीयम् ॰शुशुमारगिरीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria