Declension table of ?śuśukvas

Deva

NeuterSingularDualPlural
Nominativeśuśukvat śuśukuṣī śuśukvāṃsi
Vocativeśuśukvat śuśukuṣī śuśukvāṃsi
Accusativeśuśukvat śuśukuṣī śuśukvāṃsi
Instrumentalśuśukuṣā śuśukvadbhyām śuśukvadbhiḥ
Dativeśuśukuṣe śuśukvadbhyām śuśukvadbhyaḥ
Ablativeśuśukuṣaḥ śuśukvadbhyām śuśukvadbhyaḥ
Genitiveśuśukuṣaḥ śuśukuṣoḥ śuśukuṣām
Locativeśuśukuṣi śuśukuṣoḥ śuśukvatsu

Compound śuśukvat -

Adverb -śuśukvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria