Declension table of ?śuśukvas

Deva

MasculineSingularDualPlural
Nominativeśuśukvān śuśukvāṃsau śuśukvāṃsaḥ
Vocativeśuśukvan śuśukvāṃsau śuśukvāṃsaḥ
Accusativeśuśukvāṃsam śuśukvāṃsau śuśukuṣaḥ
Instrumentalśuśukuṣā śuśukvadbhyām śuśukvadbhiḥ
Dativeśuśukuṣe śuśukvadbhyām śuśukvadbhyaḥ
Ablativeśuśukuṣaḥ śuśukvadbhyām śuśukvadbhyaḥ
Genitiveśuśukuṣaḥ śuśukuṣoḥ śuśukuṣām
Locativeśuśukuṣi śuśukuṣoḥ śuśukvatsu

Compound śuśukvat -

Adverb -śuśukvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria