Declension table of ?śuśukāna

Deva

NeuterSingularDualPlural
Nominativeśuśukānam śuśukāne śuśukānāni
Vocativeśuśukāna śuśukāne śuśukānāni
Accusativeśuśukānam śuśukāne śuśukānāni
Instrumentalśuśukānena śuśukānābhyām śuśukānaiḥ
Dativeśuśukānāya śuśukānābhyām śuśukānebhyaḥ
Ablativeśuśukānāt śuśukānābhyām śuśukānebhyaḥ
Genitiveśuśukānasya śuśukānayoḥ śuśukānānām
Locativeśuśukāne śuśukānayoḥ śuśukāneṣu

Compound śuśukāna -

Adverb -śuśukānam -śuśukānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria