Declension table of ?śuśukṣyat

Deva

NeuterSingularDualPlural
Nominativeśuśukṣyat śuśukṣyantī śuśukṣyatī śuśukṣyanti
Vocativeśuśukṣyat śuśukṣyantī śuśukṣyatī śuśukṣyanti
Accusativeśuśukṣyat śuśukṣyantī śuśukṣyatī śuśukṣyanti
Instrumentalśuśukṣyatā śuśukṣyadbhyām śuśukṣyadbhiḥ
Dativeśuśukṣyate śuśukṣyadbhyām śuśukṣyadbhyaḥ
Ablativeśuśukṣyataḥ śuśukṣyadbhyām śuśukṣyadbhyaḥ
Genitiveśuśukṣyataḥ śuśukṣyatoḥ śuśukṣyatām
Locativeśuśukṣyati śuśukṣyatoḥ śuśukṣyatsu

Adverb -śuśukṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria