Declension table of ?śuśukṣyat

Deva

MasculineSingularDualPlural
Nominativeśuśukṣyan śuśukṣyantau śuśukṣyantaḥ
Vocativeśuśukṣyan śuśukṣyantau śuśukṣyantaḥ
Accusativeśuśukṣyantam śuśukṣyantau śuśukṣyataḥ
Instrumentalśuśukṣyatā śuśukṣyadbhyām śuśukṣyadbhiḥ
Dativeśuśukṣyate śuśukṣyadbhyām śuśukṣyadbhyaḥ
Ablativeśuśukṣyataḥ śuśukṣyadbhyām śuśukṣyadbhyaḥ
Genitiveśuśukṣyataḥ śuśukṣyatoḥ śuśukṣyatām
Locativeśuśukṣyati śuśukṣyatoḥ śuśukṣyatsu

Compound śuśukṣyat -

Adverb -śuśukṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria