सुबन्तावली ?शुशुक्ष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाशुशुक्ष्यमाणः शुशुक्ष्यमाणौ शुशुक्ष्यमाणाः
सम्बोधनम्शुशुक्ष्यमाण शुशुक्ष्यमाणौ शुशुक्ष्यमाणाः
द्वितीयाशुशुक्ष्यमाणम् शुशुक्ष्यमाणौ शुशुक्ष्यमाणान्
तृतीयाशुशुक्ष्यमाणेन शुशुक्ष्यमाणाभ्याम् शुशुक्ष्यमाणैः शुशुक्ष्यमाणेभिः
चतुर्थीशुशुक्ष्यमाणाय शुशुक्ष्यमाणाभ्याम् शुशुक्ष्यमाणेभ्यः
पञ्चमीशुशुक्ष्यमाणात् शुशुक्ष्यमाणाभ्याम् शुशुक्ष्यमाणेभ्यः
षष्ठीशुशुक्ष्यमाणस्य शुशुक्ष्यमाणयोः शुशुक्ष्यमाणानाम्
सप्तमीशुशुक्ष्यमाणे शुशुक्ष्यमाणयोः शुशुक्ष्यमाणेषु

समास शुशुक्ष्यमाण

अव्यय ॰शुशुक्ष्यमाणम् ॰शुशुक्ष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria