Declension table of ?śuśucvas

Deva

NeuterSingularDualPlural
Nominativeśuśucvat śuśucuṣī śuśucvāṃsi
Vocativeśuśucvat śuśucuṣī śuśucvāṃsi
Accusativeśuśucvat śuśucuṣī śuśucvāṃsi
Instrumentalśuśucuṣā śuśucvadbhyām śuśucvadbhiḥ
Dativeśuśucuṣe śuśucvadbhyām śuśucvadbhyaḥ
Ablativeśuśucuṣaḥ śuśucvadbhyām śuśucvadbhyaḥ
Genitiveśuśucuṣaḥ śuśucuṣoḥ śuśucuṣām
Locativeśuśucuṣi śuśucuṣoḥ śuśucvatsu

Compound śuśucvat -

Adverb -śuśucvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria