Declension table of ?śuśucuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśucuṣī śuśucuṣyau śuśucuṣyaḥ
Vocativeśuśucuṣi śuśucuṣyau śuśucuṣyaḥ
Accusativeśuśucuṣīm śuśucuṣyau śuśucuṣīḥ
Instrumentalśuśucuṣyā śuśucuṣībhyām śuśucuṣībhiḥ
Dativeśuśucuṣyai śuśucuṣībhyām śuśucuṣībhyaḥ
Ablativeśuśucuṣyāḥ śuśucuṣībhyām śuśucuṣībhyaḥ
Genitiveśuśucuṣyāḥ śuśucuṣyoḥ śuśucuṣīṇām
Locativeśuśucuṣyām śuśucuṣyoḥ śuśucuṣīṣu

Compound śuśucuṣi - śuśucuṣī -

Adverb -śuśucuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria