Declension table of ?śuśubhvas

Deva

MasculineSingularDualPlural
Nominativeśuśubhvān śuśubhvāṃsau śuśubhvāṃsaḥ
Vocativeśuśubhvan śuśubhvāṃsau śuśubhvāṃsaḥ
Accusativeśuśubhvāṃsam śuśubhvāṃsau śuśubhuṣaḥ
Instrumentalśuśubhuṣā śuśubhvadbhyām śuśubhvadbhiḥ
Dativeśuśubhuṣe śuśubhvadbhyām śuśubhvadbhyaḥ
Ablativeśuśubhuṣaḥ śuśubhvadbhyām śuśubhvadbhyaḥ
Genitiveśuśubhuṣaḥ śuśubhuṣoḥ śuśubhuṣām
Locativeśuśubhuṣi śuśubhuṣoḥ śuśubhvatsu

Compound śuśubhvat -

Adverb -śuśubhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria