Declension table of ?śuśubhānā

Deva

FeminineSingularDualPlural
Nominativeśuśubhānā śuśubhāne śuśubhānāḥ
Vocativeśuśubhāne śuśubhāne śuśubhānāḥ
Accusativeśuśubhānām śuśubhāne śuśubhānāḥ
Instrumentalśuśubhānayā śuśubhānābhyām śuśubhānābhiḥ
Dativeśuśubhānāyai śuśubhānābhyām śuśubhānābhyaḥ
Ablativeśuśubhānāyāḥ śuśubhānābhyām śuśubhānābhyaḥ
Genitiveśuśubhānāyāḥ śuśubhānayoḥ śuśubhānānām
Locativeśuśubhānāyām śuśubhānayoḥ śuśubhānāsu

Adverb -śuśubhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria