Declension table of ?śuśubhāna

Deva

MasculineSingularDualPlural
Nominativeśuśubhānaḥ śuśubhānau śuśubhānāḥ
Vocativeśuśubhāna śuśubhānau śuśubhānāḥ
Accusativeśuśubhānam śuśubhānau śuśubhānān
Instrumentalśuśubhānena śuśubhānābhyām śuśubhānaiḥ śuśubhānebhiḥ
Dativeśuśubhānāya śuśubhānābhyām śuśubhānebhyaḥ
Ablativeśuśubhānāt śuśubhānābhyām śuśubhānebhyaḥ
Genitiveśuśubhānasya śuśubhānayoḥ śuśubhānānām
Locativeśuśubhāne śuśubhānayoḥ śuśubhāneṣu

Compound śuśubhāna -

Adverb -śuśubhānam -śuśubhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria