Declension table of ?śuśuṣvas

Deva

NeuterSingularDualPlural
Nominativeśuśuṣvat śuśuṣuṣī śuśuṣvāṃsi
Vocativeśuśuṣvat śuśuṣuṣī śuśuṣvāṃsi
Accusativeśuśuṣvat śuśuṣuṣī śuśuṣvāṃsi
Instrumentalśuśuṣuṣā śuśuṣvadbhyām śuśuṣvadbhiḥ
Dativeśuśuṣuṣe śuśuṣvadbhyām śuśuṣvadbhyaḥ
Ablativeśuśuṣuṣaḥ śuśuṣvadbhyām śuśuṣvadbhyaḥ
Genitiveśuśuṣuṣaḥ śuśuṣuṣoḥ śuśuṣuṣām
Locativeśuśuṣuṣi śuśuṣuṣoḥ śuśuṣvatsu

Compound śuśuṣvat -

Adverb -śuśuṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria