Declension table of ?śuśuṣvas

Deva

MasculineSingularDualPlural
Nominativeśuśuṣvān śuśuṣvāṃsau śuśuṣvāṃsaḥ
Vocativeśuśuṣvan śuśuṣvāṃsau śuśuṣvāṃsaḥ
Accusativeśuśuṣvāṃsam śuśuṣvāṃsau śuśuṣuṣaḥ
Instrumentalśuśuṣuṣā śuśuṣvadbhyām śuśuṣvadbhiḥ
Dativeśuśuṣuṣe śuśuṣvadbhyām śuśuṣvadbhyaḥ
Ablativeśuśuṣuṣaḥ śuśuṣvadbhyām śuśuṣvadbhyaḥ
Genitiveśuśuṣuṣaḥ śuśuṣuṣoḥ śuśuṣuṣām
Locativeśuśuṣuṣi śuśuṣuṣoḥ śuśuṣvatsu

Compound śuśuṣvat -

Adverb -śuśuṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria