Declension table of ?śuśuṣuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśuṣuṣī śuśuṣuṣyau śuśuṣuṣyaḥ
Vocativeśuśuṣuṣi śuśuṣuṣyau śuśuṣuṣyaḥ
Accusativeśuśuṣuṣīm śuśuṣuṣyau śuśuṣuṣīḥ
Instrumentalśuśuṣuṣyā śuśuṣuṣībhyām śuśuṣuṣībhiḥ
Dativeśuśuṣuṣyai śuśuṣuṣībhyām śuśuṣuṣībhyaḥ
Ablativeśuśuṣuṣyāḥ śuśuṣuṣībhyām śuśuṣuṣībhyaḥ
Genitiveśuśuṣuṣyāḥ śuśuṣuṣyoḥ śuśuṣuṣīṇām
Locativeśuśuṣuṣyām śuśuṣuṣyoḥ śuśuṣuṣīṣu

Compound śuśuṣuṣi - śuśuṣuṣī -

Adverb -śuśuṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria