Declension table of ?śuśuṣāṇa

Deva

NeuterSingularDualPlural
Nominativeśuśuṣāṇam śuśuṣāṇe śuśuṣāṇāni
Vocativeśuśuṣāṇa śuśuṣāṇe śuśuṣāṇāni
Accusativeśuśuṣāṇam śuśuṣāṇe śuśuṣāṇāni
Instrumentalśuśuṣāṇena śuśuṣāṇābhyām śuśuṣāṇaiḥ
Dativeśuśuṣāṇāya śuśuṣāṇābhyām śuśuṣāṇebhyaḥ
Ablativeśuśuṣāṇāt śuśuṣāṇābhyām śuśuṣāṇebhyaḥ
Genitiveśuśuṣāṇasya śuśuṣāṇayoḥ śuśuṣāṇānām
Locativeśuśuṣāṇe śuśuṣāṇayoḥ śuśuṣāṇeṣu

Compound śuśuṣāṇa -

Adverb -śuśuṣāṇam -śuśuṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria