Declension table of ?śuśuṣāṇa

Deva

MasculineSingularDualPlural
Nominativeśuśuṣāṇaḥ śuśuṣāṇau śuśuṣāṇāḥ
Vocativeśuśuṣāṇa śuśuṣāṇau śuśuṣāṇāḥ
Accusativeśuśuṣāṇam śuśuṣāṇau śuśuṣāṇān
Instrumentalśuśuṣāṇena śuśuṣāṇābhyām śuśuṣāṇaiḥ śuśuṣāṇebhiḥ
Dativeśuśuṣāṇāya śuśuṣāṇābhyām śuśuṣāṇebhyaḥ
Ablativeśuśuṣāṇāt śuśuṣāṇābhyām śuśuṣāṇebhyaḥ
Genitiveśuśuṣāṇasya śuśuṣāṇayoḥ śuśuṣāṇānām
Locativeśuśuṣāṇe śuśuṣāṇayoḥ śuśuṣāṇeṣu

Compound śuśuṣāṇa -

Adverb -śuśuṣāṇam -śuśuṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria