Declension table of ?śuśuṇṭhvas

Deva

MasculineSingularDualPlural
Nominativeśuśuṇṭhvān śuśuṇṭhvāṃsau śuśuṇṭhvāṃsaḥ
Vocativeśuśuṇṭhvan śuśuṇṭhvāṃsau śuśuṇṭhvāṃsaḥ
Accusativeśuśuṇṭhvāṃsam śuśuṇṭhvāṃsau śuśuṇṭhuṣaḥ
Instrumentalśuśuṇṭhuṣā śuśuṇṭhvadbhyām śuśuṇṭhvadbhiḥ
Dativeśuśuṇṭhuṣe śuśuṇṭhvadbhyām śuśuṇṭhvadbhyaḥ
Ablativeśuśuṇṭhuṣaḥ śuśuṇṭhvadbhyām śuśuṇṭhvadbhyaḥ
Genitiveśuśuṇṭhuṣaḥ śuśuṇṭhuṣoḥ śuśuṇṭhuṣām
Locativeśuśuṇṭhuṣi śuśuṇṭhuṣoḥ śuśuṇṭhvatsu

Compound śuśuṇṭhvat -

Adverb -śuśuṇṭhvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria