Declension table of ?śuśuṇṭhuṣī

Deva

FeminineSingularDualPlural
Nominativeśuśuṇṭhuṣī śuśuṇṭhuṣyau śuśuṇṭhuṣyaḥ
Vocativeśuśuṇṭhuṣi śuśuṇṭhuṣyau śuśuṇṭhuṣyaḥ
Accusativeśuśuṇṭhuṣīm śuśuṇṭhuṣyau śuśuṇṭhuṣīḥ
Instrumentalśuśuṇṭhuṣyā śuśuṇṭhuṣībhyām śuśuṇṭhuṣībhiḥ
Dativeśuśuṇṭhuṣyai śuśuṇṭhuṣībhyām śuśuṇṭhuṣībhyaḥ
Ablativeśuśuṇṭhuṣyāḥ śuśuṇṭhuṣībhyām śuśuṇṭhuṣībhyaḥ
Genitiveśuśuṇṭhuṣyāḥ śuśuṇṭhuṣyoḥ śuśuṇṭhuṣīṇām
Locativeśuśuṇṭhuṣyām śuśuṇṭhuṣyoḥ śuśuṇṭhuṣīṣu

Compound śuśuṇṭhuṣi - śuśuṇṭhuṣī -

Adverb -śuśuṇṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria