Declension table of ?śuśuṇṭhāna

Deva

MasculineSingularDualPlural
Nominativeśuśuṇṭhānaḥ śuśuṇṭhānau śuśuṇṭhānāḥ
Vocativeśuśuṇṭhāna śuśuṇṭhānau śuśuṇṭhānāḥ
Accusativeśuśuṇṭhānam śuśuṇṭhānau śuśuṇṭhānān
Instrumentalśuśuṇṭhānena śuśuṇṭhānābhyām śuśuṇṭhānaiḥ śuśuṇṭhānebhiḥ
Dativeśuśuṇṭhānāya śuśuṇṭhānābhyām śuśuṇṭhānebhyaḥ
Ablativeśuśuṇṭhānāt śuśuṇṭhānābhyām śuśuṇṭhānebhyaḥ
Genitiveśuśuṇṭhānasya śuśuṇṭhānayoḥ śuśuṇṭhānānām
Locativeśuśuṇṭhāne śuśuṇṭhānayoḥ śuśuṇṭhāneṣu

Compound śuśuṇṭhāna -

Adverb -śuśuṇṭhānam -śuśuṇṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria