Declension table of ?śuśuṇḍānā

Deva

FeminineSingularDualPlural
Nominativeśuśuṇḍānā śuśuṇḍāne śuśuṇḍānāḥ
Vocativeśuśuṇḍāne śuśuṇḍāne śuśuṇḍānāḥ
Accusativeśuśuṇḍānām śuśuṇḍāne śuśuṇḍānāḥ
Instrumentalśuśuṇḍānayā śuśuṇḍānābhyām śuśuṇḍānābhiḥ
Dativeśuśuṇḍānāyai śuśuṇḍānābhyām śuśuṇḍānābhyaḥ
Ablativeśuśuṇḍānāyāḥ śuśuṇḍānābhyām śuśuṇḍānābhyaḥ
Genitiveśuśuṇḍānāyāḥ śuśuṇḍānayoḥ śuśuṇḍānānām
Locativeśuśuṇḍānāyām śuśuṇḍānayoḥ śuśuṇḍānāsu

Adverb -śuśuṇḍānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria