Declension table of ?śuśruvas

Deva

NeuterSingularDualPlural
Nominativeśuśruvat śuśrūṣī śuśruvāṃsi
Vocativeśuśruvat śuśrūṣī śuśruvāṃsi
Accusativeśuśruvat śuśrūṣī śuśruvāṃsi
Instrumentalśuśrūṣā śuśruvadbhyām śuśruvadbhiḥ
Dativeśuśrūṣe śuśruvadbhyām śuśruvadbhyaḥ
Ablativeśuśrūṣaḥ śuśruvadbhyām śuśruvadbhyaḥ
Genitiveśuśrūṣaḥ śuśrūṣoḥ śuśrūṣām
Locativeśuśrūṣi śuśrūṣoḥ śuśruvatsu

Compound śuśruvat -

Adverb -śuśruvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria