Declension table of ?śuśrūṣyat

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣyat śuśrūṣyantī śuśrūṣyatī śuśrūṣyanti
Vocativeśuśrūṣyat śuśrūṣyantī śuśrūṣyatī śuśrūṣyanti
Accusativeśuśrūṣyat śuśrūṣyantī śuśrūṣyatī śuśrūṣyanti
Instrumentalśuśrūṣyatā śuśrūṣyadbhyām śuśrūṣyadbhiḥ
Dativeśuśrūṣyate śuśrūṣyadbhyām śuśrūṣyadbhyaḥ
Ablativeśuśrūṣyataḥ śuśrūṣyadbhyām śuśrūṣyadbhyaḥ
Genitiveśuśrūṣyataḥ śuśrūṣyatoḥ śuśrūṣyatām
Locativeśuśrūṣyati śuśrūṣyatoḥ śuśrūṣyatsu

Adverb -śuśrūṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria