Declension table of ?śuśrūṣyat

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣyan śuśrūṣyantau śuśrūṣyantaḥ
Vocativeśuśrūṣyan śuśrūṣyantau śuśrūṣyantaḥ
Accusativeśuśrūṣyantam śuśrūṣyantau śuśrūṣyataḥ
Instrumentalśuśrūṣyatā śuśrūṣyadbhyām śuśrūṣyadbhiḥ
Dativeśuśrūṣyate śuśrūṣyadbhyām śuśrūṣyadbhyaḥ
Ablativeśuśrūṣyataḥ śuśrūṣyadbhyām śuśrūṣyadbhyaḥ
Genitiveśuśrūṣyataḥ śuśrūṣyatoḥ śuśrūṣyatām
Locativeśuśrūṣyati śuśrūṣyatoḥ śuśrūṣyatsu

Compound śuśrūṣyat -

Adverb -śuśrūṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria