Declension table of ?śuśrūṣya

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣyaḥ śuśrūṣyau śuśrūṣyāḥ
Vocativeśuśrūṣya śuśrūṣyau śuśrūṣyāḥ
Accusativeśuśrūṣyam śuśrūṣyau śuśrūṣyān
Instrumentalśuśrūṣyeṇa śuśrūṣyābhyām śuśrūṣyaiḥ śuśrūṣyebhiḥ
Dativeśuśrūṣyāya śuśrūṣyābhyām śuśrūṣyebhyaḥ
Ablativeśuśrūṣyāt śuśrūṣyābhyām śuśrūṣyebhyaḥ
Genitiveśuśrūṣyasya śuśrūṣyayoḥ śuśrūṣyāṇām
Locativeśuśrūṣye śuśrūṣyayoḥ śuśrūṣyeṣu

Compound śuśrūṣya -

Adverb -śuśrūṣyam -śuśrūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria