Declension table of śuśrūṣu

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣu śuśrūṣuṇī śuśrūṣūṇi
Vocativeśuśrūṣu śuśrūṣuṇī śuśrūṣūṇi
Accusativeśuśrūṣu śuśrūṣuṇī śuśrūṣūṇi
Instrumentalśuśrūṣuṇā śuśrūṣubhyām śuśrūṣubhiḥ
Dativeśuśrūṣuṇe śuśrūṣubhyām śuśrūṣubhyaḥ
Ablativeśuśrūṣuṇaḥ śuśrūṣubhyām śuśrūṣubhyaḥ
Genitiveśuśrūṣuṇaḥ śuśrūṣuṇoḥ śuśrūṣūṇām
Locativeśuśrūṣuṇi śuśrūṣuṇoḥ śuśrūṣuṣu

Compound śuśrūṣu -

Adverb -śuśrūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria