Declension table of śuśrūṣu

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣuḥ śuśrūṣū śuśrūṣavaḥ
Vocativeśuśrūṣo śuśrūṣū śuśrūṣavaḥ
Accusativeśuśrūṣum śuśrūṣū śuśrūṣūḥ
Instrumentalśuśrūṣvā śuśrūṣubhyām śuśrūṣubhiḥ
Dativeśuśrūṣvai śuśrūṣave śuśrūṣubhyām śuśrūṣubhyaḥ
Ablativeśuśrūṣvāḥ śuśrūṣoḥ śuśrūṣubhyām śuśrūṣubhyaḥ
Genitiveśuśrūṣvāḥ śuśrūṣoḥ śuśrūṣvoḥ śuśrūṣūṇām
Locativeśuśrūṣvām śuśrūṣau śuśrūṣvoḥ śuśrūṣuṣu

Compound śuśrūṣu -

Adverb -śuśrūṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria