सुबन्तावली ?शुश्रूषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाशुश्रूषितव्यः शुश्रूषितव्यौ शुश्रूषितव्याः
सम्बोधनम्शुश्रूषितव्य शुश्रूषितव्यौ शुश्रूषितव्याः
द्वितीयाशुश्रूषितव्यम् शुश्रूषितव्यौ शुश्रूषितव्यान्
तृतीयाशुश्रूषितव्येन शुश्रूषितव्याभ्याम् शुश्रूषितव्यैः शुश्रूषितव्येभिः
चतुर्थीशुश्रूषितव्याय शुश्रूषितव्याभ्याम् शुश्रूषितव्येभ्यः
पञ्चमीशुश्रूषितव्यात् शुश्रूषितव्याभ्याम् शुश्रूषितव्येभ्यः
षष्ठीशुश्रूषितव्यस्य शुश्रूषितव्ययोः शुश्रूषितव्यानाम्
सप्तमीशुश्रूषितव्ये शुश्रूषितव्ययोः शुश्रूषितव्येषु

समास शुश्रूषितव्य

अव्यय ॰शुश्रूषितव्यम् ॰शुश्रूषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria