Declension table of ?śuśrūṣitavya

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣitavyaḥ śuśrūṣitavyau śuśrūṣitavyāḥ
Vocativeśuśrūṣitavya śuśrūṣitavyau śuśrūṣitavyāḥ
Accusativeśuśrūṣitavyam śuśrūṣitavyau śuśrūṣitavyān
Instrumentalśuśrūṣitavyena śuśrūṣitavyābhyām śuśrūṣitavyaiḥ śuśrūṣitavyebhiḥ
Dativeśuśrūṣitavyāya śuśrūṣitavyābhyām śuśrūṣitavyebhyaḥ
Ablativeśuśrūṣitavyāt śuśrūṣitavyābhyām śuśrūṣitavyebhyaḥ
Genitiveśuśrūṣitavyasya śuśrūṣitavyayoḥ śuśrūṣitavyānām
Locativeśuśrūṣitavye śuśrūṣitavyayoḥ śuśrūṣitavyeṣu

Compound śuśrūṣitavya -

Adverb -śuśrūṣitavyam -śuśrūṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria