Declension table of ?śuśrūṣitavatī

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣitavatī śuśrūṣitavatyau śuśrūṣitavatyaḥ
Vocativeśuśrūṣitavati śuśrūṣitavatyau śuśrūṣitavatyaḥ
Accusativeśuśrūṣitavatīm śuśrūṣitavatyau śuśrūṣitavatīḥ
Instrumentalśuśrūṣitavatyā śuśrūṣitavatībhyām śuśrūṣitavatībhiḥ
Dativeśuśrūṣitavatyai śuśrūṣitavatībhyām śuśrūṣitavatībhyaḥ
Ablativeśuśrūṣitavatyāḥ śuśrūṣitavatībhyām śuśrūṣitavatībhyaḥ
Genitiveśuśrūṣitavatyāḥ śuśrūṣitavatyoḥ śuśrūṣitavatīnām
Locativeśuśrūṣitavatyām śuśrūṣitavatyoḥ śuśrūṣitavatīṣu

Compound śuśrūṣitavati - śuśrūṣitavatī -

Adverb -śuśrūṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria