Declension table of ?śuśrūṣitavat

Deva

NeuterSingularDualPlural
Nominativeśuśrūṣitavat śuśrūṣitavantī śuśrūṣitavatī śuśrūṣitavanti
Vocativeśuśrūṣitavat śuśrūṣitavantī śuśrūṣitavatī śuśrūṣitavanti
Accusativeśuśrūṣitavat śuśrūṣitavantī śuśrūṣitavatī śuśrūṣitavanti
Instrumentalśuśrūṣitavatā śuśrūṣitavadbhyām śuśrūṣitavadbhiḥ
Dativeśuśrūṣitavate śuśrūṣitavadbhyām śuśrūṣitavadbhyaḥ
Ablativeśuśrūṣitavataḥ śuśrūṣitavadbhyām śuśrūṣitavadbhyaḥ
Genitiveśuśrūṣitavataḥ śuśrūṣitavatoḥ śuśrūṣitavatām
Locativeśuśrūṣitavati śuśrūṣitavatoḥ śuśrūṣitavatsu

Adverb -śuśrūṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria