Declension table of ?śuśrūṣitavat

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣitavān śuśrūṣitavantau śuśrūṣitavantaḥ
Vocativeśuśrūṣitavan śuśrūṣitavantau śuśrūṣitavantaḥ
Accusativeśuśrūṣitavantam śuśrūṣitavantau śuśrūṣitavataḥ
Instrumentalśuśrūṣitavatā śuśrūṣitavadbhyām śuśrūṣitavadbhiḥ
Dativeśuśrūṣitavate śuśrūṣitavadbhyām śuśrūṣitavadbhyaḥ
Ablativeśuśrūṣitavataḥ śuśrūṣitavadbhyām śuśrūṣitavadbhyaḥ
Genitiveśuśrūṣitavataḥ śuśrūṣitavatoḥ śuśrūṣitavatām
Locativeśuśrūṣitavati śuśrūṣitavatoḥ śuśrūṣitavatsu

Compound śuśrūṣitavat -

Adverb -śuśrūṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria