Declension table of ?śuśrūṣita

Deva

MasculineSingularDualPlural
Nominativeśuśrūṣitaḥ śuśrūṣitau śuśrūṣitāḥ
Vocativeśuśrūṣita śuśrūṣitau śuśrūṣitāḥ
Accusativeśuśrūṣitam śuśrūṣitau śuśrūṣitān
Instrumentalśuśrūṣitena śuśrūṣitābhyām śuśrūṣitaiḥ śuśrūṣitebhiḥ
Dativeśuśrūṣitāya śuśrūṣitābhyām śuśrūṣitebhyaḥ
Ablativeśuśrūṣitāt śuśrūṣitābhyām śuśrūṣitebhyaḥ
Genitiveśuśrūṣitasya śuśrūṣitayoḥ śuśrūṣitānām
Locativeśuśrūṣite śuśrūṣitayoḥ śuśrūṣiteṣu

Compound śuśrūṣita -

Adverb -śuśrūṣitam -śuśrūṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria