सुबन्तावली ?शुश्रूषेण्य

Roma

पुमान्एकद्विबहु
प्रथमाशुश्रूषेण्यः शुश्रूषेण्यौ शुश्रूषेण्याः
सम्बोधनम्शुश्रूषेण्य शुश्रूषेण्यौ शुश्रूषेण्याः
द्वितीयाशुश्रूषेण्यम् शुश्रूषेण्यौ शुश्रूषेण्यान्
तृतीयाशुश्रूषेण्येन शुश्रूषेण्याभ्याम् शुश्रूषेण्यैः शुश्रूषेण्येभिः
चतुर्थीशुश्रूषेण्याय शुश्रूषेण्याभ्याम् शुश्रूषेण्येभ्यः
पञ्चमीशुश्रूषेण्यात् शुश्रूषेण्याभ्याम् शुश्रूषेण्येभ्यः
षष्ठीशुश्रूषेण्यस्य शुश्रूषेण्ययोः शुश्रूषेण्यानाम्
सप्तमीशुश्रूषेण्ये शुश्रूषेण्ययोः शुश्रूषेण्येषु

समास शुश्रूषेण्य

अव्यय ॰शुश्रूषेण्यम् ॰शुश्रूषेण्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria