Declension table of ?śuśrūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativeśuśrūṣamāṇā śuśrūṣamāṇe śuśrūṣamāṇāḥ
Vocativeśuśrūṣamāṇe śuśrūṣamāṇe śuśrūṣamāṇāḥ
Accusativeśuśrūṣamāṇām śuśrūṣamāṇe śuśrūṣamāṇāḥ
Instrumentalśuśrūṣamāṇayā śuśrūṣamāṇābhyām śuśrūṣamāṇābhiḥ
Dativeśuśrūṣamāṇāyai śuśrūṣamāṇābhyām śuśrūṣamāṇābhyaḥ
Ablativeśuśrūṣamāṇāyāḥ śuśrūṣamāṇābhyām śuśrūṣamāṇābhyaḥ
Genitiveśuśrūṣamāṇāyāḥ śuśrūṣamāṇayoḥ śuśrūṣamāṇānām
Locativeśuśrūṣamāṇāyām śuśrūṣamāṇayoḥ śuśrūṣamāṇāsu

Adverb -śuśrūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria